श्रीमद् ‍भगवद्‍गीता - अध्याय 10

  • 2.6k
  • 1
  • 1.2k

अध्याय दस  अथ दशमोऽध्याय:- विभूतियोग भगवान की विभूति और योगशक्ति का कथन तथा उनके जानने का फल  श्रीभगवानुवाच भूय एव महाबाहो श्रृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ৷৷10.1৷৷   śrī bhagavānuvāca bhūya ēva mahābāhō śrṛṇu mē paramaṅ vacaḥ. yattē.haṅ prīyamāṇāya vakṣyāmi hitakāmyayā৷৷10.1৷৷   भावार्थ : श्री भगवान्‌ बोले- हे महाबाहो! फिर भी मेरे परम रहस्य और प्रभावयुक्त वचन को सुन, जिसे मैं तुझे अतिशय प्रेम रखने वाले के लिए हित की इच्छा से कहूँगा॥10.1॥  न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥10.2॥ na mē viduḥ suragaṇāḥ prabhavaṅ na maharṣayaḥ. ahamādirhi dēvānāṅ