रत्नावली-16 संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 6.6k
  • 2
  • 2.4k

रत्नावली-16 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 16 राजाघट्टतः गोस्वामिवर्यान् अनुज्ञाय प्रत्यागताः आसन् जनाः । तस्माद् दिनात् एव तेषां मनसि काशीयात्राकरणीया इति विचारः पुनः पुनः चलति स्म । यदा यदा द्वि - त्रिवृद्धजनानां मेलनं भवेत् तदा तदा अपि तीर्थयात्रा करणीया इति योजना - सिद्धीकरणे चर्चा चलति स्म तेषाम् । गणपतिः एतस्यां योजनायां विश्ष्टिां भूमिकां निर्वहति स्म । केचित् जनाः सहैव चलनार्थं प्रेरिताः तेन क्रियन्ते स्म । शनैः शनैः केषांचन जनानां मनांसि तीर्थयात्राकर्तुं सिद्धानि जातानि । अधुना रत्नामातुः मनः सिद्धीकरणस्य एव कार्यम् अवशिष्टम् आसीत् । रत्नावली अधुना रत्नामाता